Advertisements
Advertisements
Question
पथिकः किम् अवदत् ?
Solution
पथिकः अवदत् दशमः त्वम् असि इति।
APPEARS IN
RELATED QUESTIONS
कति बालकाः स्नानाय अगच्छन् ?
ते कं निश्चयम् अकुर्वन् ?
मार्गे कः आगच्छत्?
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
सर्वे वाटिकायाम् अभ्रमन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते वस्तुतः नव बालकाः एव आसन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
एकः बालकः नद्यां मग्नः।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
कोऽपि पथिकः न आगच्छत्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
ते बालकाः ______ नद्याः उत्तीर्णः।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पथिकः बालकान् दुःखितान् ______ अपृच्छत्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पुस्तकानि ______ विद्यालयं गच्छ।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पथिकस्य वचनं ______ सर्वे प्रमुदिताः गृहम् अगच्छन्।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ पुस्तकम्।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ मयूरौ।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ बालिके।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ कपोताः।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ पत्राणि।