English

ते कं निश्चयम् अकुर्वन् ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

ते कं निश्चयम् अकुर्वन् ?

One Line Answer

Solution

ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।

shaalaa.com
दशमः त्वम् असि
  Is there an error in this question or solution?
Chapter 12: दशमः त्वम् असि - अभ्यासः [Page 71]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 12 दशमः त्वम् असि
अभ्यासः | Q 2. (ग) | Page 71

RELATED QUESTIONS

कति बालकाः स्नानाय अगच्छन् ? 


मार्गे कः आगच्छत्?


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

दशबालकाः स्नानाय अगच्छन्। 


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

 सर्वे वाटिकायाम् अभ्रमन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते वस्तुतः नव बालकाः एव आसन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत- 

बालकः स्वं न अगणयत्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

नायकः अवदत्-दशमः त्वम् असि इति।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पुस्तकानि ______ विद्यालयं गच्छ।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकस्य वचनं ______ सर्वे प्रमुदिताः गृहम् अगच्छन्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् ______ अकथयत् दशमः त्वम् असि।


चित्राणि दृष्ट्वा संख्यां लिखत-

______  कन्दुकानि।


चित्राणि दृष्ट्वा संख्यां लिखत-

______  चटकाः।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पुस्तकम्।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ मयूरौ।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ तालाः।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ कपोताः।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पत्राणि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×