English

चित्राणि दृष्ट्वा संख्यां लिखत- ______ पुस्तकम्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

चित्राणि दृष्ट्वा संख्यां लिखत-

______ पुस्तकम्।

Fill in the Blanks

Solution

एकम् पुस्तकम्।

shaalaa.com
दशमः त्वम् असि
  Is there an error in this question or solution?
Chapter 12: दशमः त्वम् असि - अभ्यासः [Page 72]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 12 दशमः त्वम् असि
अभ्यासः | Q 5.3 | Page 72

RELATED QUESTIONS

कति बालकाः स्नानाय अगच्छन् ? 


ते स्नानाय कुत्र अगच्छन् ?


ते कं निश्चयम् अकुर्वन् ?


उच्चारणं कुरुत-

पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एकः एका एकम्
द्वौ द्वे द्वे
त्रयः तिस्त्रः त्रीणि
चत्वारः चतस्त्रः चत्वारि
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
दश दश दश

मार्गे कः आगच्छत्?


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

दशबालकाः स्नानाय अगच्छन्। 


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

 सर्वे वाटिकायाम् अभ्रमन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत- 

बालकः स्वं न अगणयत्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

एकः बालकः नद्यां मग्नः।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

कोऽपि पथिकः न आगच्छत्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

नायकः अवदत्-दशमः त्वम् असि इति।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

ते बालकाः ______ नद्याः उत्तीर्णः।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् दुःखितान् ______ अपृच्छत्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

मोहनः कार्यं ______ गृहं गच्छति।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ मयूरौ।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ बालिके।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×