Advertisements
Advertisements
Question
चित्राणि दृष्ट्वा संख्यां लिखत-
______ चटकाः।
Solution
त्रयः चटकाः।
APPEARS IN
RELATED QUESTIONS
कति बालकाः स्नानाय अगच्छन् ?
ते स्नानाय कुत्र अगच्छन् ?
मार्गे कः आगच्छत्?
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
दशबालकाः स्नानाय अगच्छन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
सर्वे वाटिकायाम् अभ्रमन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
कोऽपि पथिकः न आगच्छत्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पथिकः बालकान् दुःखितान् ______ अपृच्छत्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पुस्तकानि ______ विद्यालयं गच्छ।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ कन्दुकानि।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ पुस्तकम्।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ मयूरौ।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ बालिके।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ कपोताः।