Advertisements
Advertisements
Question
चित्राणि दृष्ट्वा संख्यां लिखत-
______ बालिके।
Solution
द्वे बालिके।
APPEARS IN
RELATED QUESTIONS
कति बालकाः स्नानाय अगच्छन् ?
ते कं निश्चयम् अकुर्वन् ?
उच्चारणं कुरुत-
पुँल्लिङ्गे | स्त्रीलिङ्गे | नपुंसकलिङ्गे |
एकः | एका | एकम् |
द्वौ | द्वे | द्वे |
त्रयः | तिस्त्रः | त्रीणि |
चत्वारः | चतस्त्रः | चत्वारि |
पञ्च | पञ्च | पञ्च |
षट् | षट् | षट् |
सप्त | सप्त | सप्त |
अष्ट | अष्ट | अष्ट |
नव | नव | नव |
दश | दश | दश |
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते वस्तुतः नव बालकाः एव आसन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते सुखिताः तूष्णीम् अतिष्ठन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
नायकः अवदत्-दशमः त्वम् असि इति।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
ते बालकाः ______ नद्याः उत्तीर्णः।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पुस्तकानि ______ विद्यालयं गच्छ।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पथिकः बालकान् ______ अकथयत् दशमः त्वम् असि।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
मोहनः कार्यं ______ गृहं गच्छति।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ कन्दुकानि।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ चटकाः।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ पुस्तकम्।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ मयूरौ।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ तालाः।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ कपोताः।