Advertisements
Advertisements
प्रश्न
ते कं निश्चयम् अकुर्वन् ?
उत्तर
ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।
APPEARS IN
संबंधित प्रश्न
कति बालकाः स्नानाय अगच्छन् ?
मार्गे कः आगच्छत्?
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
दशबालकाः स्नानाय अगच्छन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
सर्वे वाटिकायाम् अभ्रमन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
बालकः स्वं न अगणयत्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
एकः बालकः नद्यां मग्नः।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
कोऽपि पथिकः न आगच्छत्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
नायकः अवदत्-दशमः त्वम् असि इति।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पथिकः बालकान् दुःखितान् ______ अपृच्छत्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पथिकस्य वचनं ______ सर्वे प्रमुदिताः गृहम् अगच्छन्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पथिकः बालकान् ______ अकथयत् दशमः त्वम् असि।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
मोहनः कार्यं ______ गृहं गच्छति।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ चटकाः।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ बालिके।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ तालाः।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ कपोताः।