हिंदी

मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत- पथिकस्य वचनं ______ सर्वे प्रमुदिताः गृहम् अगच्छन्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकस्य वचनं ______ सर्वे प्रमुदिताः गृहम् अगच्छन्।

विकल्प

  • गणयित्वा

  • श्रृत्वा

  • दृष्ट्वा

  • कृत्वा

  • गृहीत्वा

  • तीर्त्वा

MCQ
रिक्त स्थान भरें

उत्तर

पथिकस्य वचनं श्रृत्वा सर्वे प्रमुदिताः गृहम् अगच्छन्।

shaalaa.com
दशमः त्वम् असि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: दशमः त्वम् असि - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 12 दशमः त्वम् असि
अभ्यासः | Q 4. (घ) | पृष्ठ ७२

संबंधित प्रश्न

 पथिकः किम् अवदत् ?


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

दशबालकाः स्नानाय अगच्छन्। 


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

 सर्वे वाटिकायाम् अभ्रमन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

एकः बालकः नद्यां मग्नः।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

कोऽपि पथिकः न आगच्छत्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

ते बालकाः ______ नद्याः उत्तीर्णः।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् दुःखितान् ______ अपृच्छत्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पुस्तकानि ______ विद्यालयं गच्छ।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् ______ अकथयत् दशमः त्वम् असि।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

मोहनः कार्यं ______ गृहं गच्छति।


चित्राणि दृष्ट्वा संख्यां लिखत-

______  कन्दुकानि।


चित्राणि दृष्ट्वा संख्यां लिखत-

______  चटकाः।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पुस्तकम्।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ बालिके।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ कपोताः।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पत्राणि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×