Advertisements
Advertisements
प्रश्न
पथिकः किम् अवदत् ?
उत्तर
पथिकः अवदत् दशमः त्वम् असि इति।
APPEARS IN
संबंधित प्रश्न
कति बालकाः स्नानाय अगच्छन् ?
ते स्नानाय कुत्र अगच्छन् ?
ते कं निश्चयम् अकुर्वन् ?
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
दशबालकाः स्नानाय अगच्छन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
सर्वे वाटिकायाम् अभ्रमन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते वस्तुतः नव बालकाः एव आसन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
बालकः स्वं न अगणयत्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
एकः बालकः नद्यां मग्नः।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते सुखिताः तूष्णीम् अतिष्ठन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
ते बालकाः ______ नद्याः उत्तीर्णः।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
मोहनः कार्यं ______ गृहं गच्छति।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ पुस्तकम्।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ मयूरौ।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ बालिके।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ तालाः।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ कपोताः।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ पत्राणि।