मराठी

ते स्नानाय कुत्र अगच्छन्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

ते स्नानाय कुत्र अगच्छन् ?

एका वाक्यात उत्तर

उत्तर

ते स्नानाय नदीम् अगच्छन्।

shaalaa.com
दशमः त्वम् असि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: दशमः त्वम् असि - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 12 दशमः त्वम् असि
अभ्यासः | Q 2. (ख) | पृष्ठ ७१

संबंधित प्रश्‍न

उच्चारणं कुरुत-

पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एकः एका एकम्
द्वौ द्वे द्वे
त्रयः तिस्त्रः त्रीणि
चत्वारः चतस्त्रः चत्वारि
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
दश दश दश

मार्गे कः आगच्छत्?


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

 सर्वे वाटिकायाम् अभ्रमन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते वस्तुतः नव बालकाः एव आसन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

कोऽपि पथिकः न आगच्छत्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

ते बालकाः ______ नद्याः उत्तीर्णः।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् दुःखितान् ______ अपृच्छत्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकस्य वचनं ______ सर्वे प्रमुदिताः गृहम् अगच्छन्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् ______ अकथयत् दशमः त्वम् असि।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

मोहनः कार्यं ______ गृहं गच्छति।


चित्राणि दृष्ट्वा संख्यां लिखत-

______  चटकाः।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पुस्तकम्।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ मयूरौ।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ बालिके।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ कपोताः।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पत्राणि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×