मराठी

चित्राणि दृष्ट्वा संख्यां लिखत- ______ मयूरौ। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

चित्राणि दृष्ट्वा संख्यां लिखत-

______ मयूरौ।

रिकाम्या जागा भरा

उत्तर

द्वौ मयूरौ।

shaalaa.com
दशमः त्वम् असि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: दशमः त्वम् असि - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 12 दशमः त्वम् असि
अभ्यासः | Q 5.4 | पृष्ठ ७२

संबंधित प्रश्‍न

ते स्नानाय कुत्र अगच्छन् ?


ते कं निश्चयम् अकुर्वन् ?


उच्चारणं कुरुत-

पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एकः एका एकम्
द्वौ द्वे द्वे
त्रयः तिस्त्रः त्रीणि
चत्वारः चतस्त्रः चत्वारि
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
दश दश दश

 पथिकः किम् अवदत् ?


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

दशबालकाः स्नानाय अगच्छन्। 


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते वस्तुतः नव बालकाः एव आसन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत- 

बालकः स्वं न अगणयत्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

एकः बालकः नद्यां मग्नः।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते सुखिताः तूष्णीम् अतिष्ठन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

नायकः अवदत्-दशमः त्वम् असि इति।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् ______ अकथयत् दशमः त्वम् असि।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

मोहनः कार्यं ______ गृहं गच्छति।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पुस्तकम्।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ बालिके।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ तालाः।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पत्राणि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×