मराठी

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत- एकः बालकः नद्यां मग्नः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

एकः बालकः नद्यां मग्नः।

पर्याय

MCQ
चूक किंवा बरोबर

उत्तर

 एकः बालकः नद्यां मग्नः।- 

shaalaa.com
दशमः त्वम् असि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: दशमः त्वम् असि - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 12 दशमः त्वम् असि
अभ्यासः | Q 3. (ङ) | पृष्ठ ७१

संबंधित प्रश्‍न

कति बालकाः स्नानाय अगच्छन् ? 


ते स्नानाय कुत्र अगच्छन् ?


उच्चारणं कुरुत-

पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एकः एका एकम्
द्वौ द्वे द्वे
त्रयः तिस्त्रः त्रीणि
चत्वारः चतस्त्रः चत्वारि
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
दश दश दश

मार्गे कः आगच्छत्?


 पथिकः किम् अवदत् ?


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

 सर्वे वाटिकायाम् अभ्रमन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत- 

बालकः स्वं न अगणयत्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते सुखिताः तूष्णीम् अतिष्ठन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

कोऽपि पथिकः न आगच्छत्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

नायकः अवदत्-दशमः त्वम् असि इति।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

ते बालकाः ______ नद्याः उत्तीर्णः।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् दुःखितान् ______ अपृच्छत्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकस्य वचनं ______ सर्वे प्रमुदिताः गृहम् अगच्छन्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् ______ अकथयत् दशमः त्वम् असि।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

मोहनः कार्यं ______ गृहं गच्छति।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ मयूरौ।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×