हिंदी

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 7 - बकस्य प्रतिकारः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 7 - बकस्य प्रतिकारः - Shaalaa.com
Advertisements

Solutions for Chapter 7: बकस्य प्रतिकारः

Below listed, you can find solutions for Chapter 7 of CBSE NCERT for Sanskrit - Ruchira Class 6.


अभ्यासः
अभ्यासः [Pages 43 - 45]

NCERT solutions for Sanskrit - Ruchira Class 6 7 बकस्य प्रतिकारः अभ्यासः [Pages 43 - 45]

अभ्यासः | Q 1. | Page 43

उच्चारणं कुरुत-

यत्र यदा अपि अहर्निशम्
तत्र तदा अद्य अधुना
कुत्र कता श्वः एव
अत्र एकदा ह्यः कुतः
अन्यत्र प्रातः सायम्
अभ्यासः | Q 2. (क) | Page 44

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______भ्रमणं स्वास्थ्याय भवति।

  • अद्य

  • अपि

  • प्रातः

  • कदा

  • सर्वदा

  • अधुना

अभ्यासः | Q 2. (ख) | Page 44

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______सत्यं वद।

  • अद्य

  • अपि

  • प्रातः

  • कदा

  • सर्वदा

  • अधुना

अभ्यासः | Q 2. (ग) | Page 44

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

 त्वं______ मातुलगृहं गमिष्यसि ?

  • अद्य

  • अपि

  • प्रातः

  • कदा

  • सर्वदा

  • अधुना

अभ्यासः | Q 2. (घ) | Page 44

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

दिनेशः विद्यालयं गच्छति, अहम् ______ तेन सह गच्छामि।

  • अद्य

  • अपि

  • प्रातः

  • कदा

  • सर्वदा

  • अधुना

अभ्यासः | Q 2. (ङ) | Page 44

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______ विज्ञानस्य युगः अस्ति।

  • अद्य

  • अपि

  • प्रातः

  • कदा

  • सर्वदा

  • अधुना

अभ्यासः | Q 2. (च) | Page 44

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______  रविवासरः अस्ति।

  • अद्य

  • अपि

  • प्रातः

  • कदा

  • सर्वदा

  • अधुना

अभ्यासः | Q 3. (क) | Page 44

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

शृगालस्य मित्रं कः आसीत् ?

अभ्यासः | Q 3. (ख) | Page 44

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

स्थालीतः कः भोजनं न अखादत् ?

अभ्यासः | Q 3. (ग) | Page 44

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

बकः शृगालाय भोजने किम् अयच्छत् ?

अभ्यासः | Q 3. (घ) | Page 44

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

शृगालस्य स्वभावः कीदृशः भवति ?

अभ्यासः | Q 4.1 | Page 44

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः -  ______

अभ्यासः | Q 4.2 | Page 44

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

सुखदम् - ______

अभ्यासः | Q 4.3 | Page 44

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

दुर्व्यवहारः - ______

अभ्यासः | Q 4. (घ) | Page 49

उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।

  • आम्

अभ्यासः | Q 4.4 | Page 44

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुता - ______

अभ्यासः | Q 4.5 | Page 44

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

सायम् - ______

अभ्यासः | Q 4.6 | Page 44

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

अप्रसन्नः - ______

अभ्यासः | Q 4.7 | Page 44

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

असमर्थः - ______

अभ्यासः | Q 5. | Page 45

मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत-

मनोरथैः, पिपासितः, उपायम्, स्वल्पम्, पाषाणस्य, कार्याणि, उपरि, सन्तुष्टः, पातुम्, इतस्ततः, कुत्रापि

एकदा एकः काकः ______ आसीत्। सः जलं पातुम् ______ अभ्रमत्। परं ______ जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे ______ जलम् आसीत्। अतः सः जलम् ______ असमर्थः अभवत्। सः एकम् ______ अचिन्तयत्। सः______ खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्______ आगच्छत्। काकः जलं पीत्वा______ अभवत्। परिश्रमेण एव ______ सिध्यन्ति न तु ______ ।

अभ्यासः | Q 6.1 | Page 45

तत्समशब्दान् लिखत-

सियार - ______

अभ्यासः | Q 6.2 | Page 45

तत्समशब्दान् लिखत-

कौआ - ______

अभ्यासः | Q 6.3 | Page 45

तत्समशब्दान् लिखत-

मक्खी - ______

अभ्यासः | Q 6.4 | Page 45

तत्समशब्दान् लिखत-

बन्दर - ______

अभ्यासः | Q 6.5 | Page 45

तत्समशब्दान् लिखत-

बगुला - ______

अभ्यासः | Q 6.6 | Page 45

तत्समशब्दान् लिखत-

चोंच - ______

अभ्यासः | Q 6.7 | Page 45

तत्समशब्दान् लिखत- 

नाक - ______

Solutions for 7: बकस्य प्रतिकारः

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 6 chapter 7 - बकस्य प्रतिकारः - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 7 - बकस्य प्रतिकारः

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 7 (बकस्य प्रतिकारः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 6 chapter 7 बकस्य प्रतिकारः are बकस्य प्रतीकार:, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.

Using NCERT Sanskrit - Ruchira Class 6 solutions बकस्य प्रतिकारः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 7, बकस्य प्रतिकारः Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×