Advertisements
Chapters

Advertisements
Solutions for Chapter 7: बकस्य प्रतिकारः
Below listed, you can find solutions for Chapter 7 of CBSE NCERT for Sanskrit - Ruchira Class 6.
NCERT solutions for Sanskrit - Ruchira Class 6 7 बकस्य प्रतिकारः अभ्यासः [Pages 43 - 45]
उच्चारणं कुरुत-
यत्र | यदा | अपि | अहर्निशम् |
तत्र | तदा | अद्य | अधुना |
कुत्र | कता | श्वः | एव |
अत्र | एकदा | ह्यः | कुतः |
अन्यत्र | च | प्रातः | सायम् |
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______भ्रमणं स्वास्थ्याय भवति।
अद्य
अपि
प्रातः
कदा
सर्वदा
अधुना
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______सत्यं वद।
अद्य
अपि
प्रातः
कदा
सर्वदा
अधुना
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
त्वं______ मातुलगृहं गमिष्यसि ?
अद्य
अपि
प्रातः
कदा
सर्वदा
अधुना
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
दिनेशः विद्यालयं गच्छति, अहम् ______ तेन सह गच्छामि।
अद्य
अपि
प्रातः
कदा
सर्वदा
अधुना
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______ विज्ञानस्य युगः अस्ति।
अद्य
अपि
प्रातः
कदा
सर्वदा
अधुना
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______ रविवासरः अस्ति।
अद्य
अपि
प्रातः
कदा
सर्वदा
अधुना
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
शृगालस्य मित्रं कः आसीत् ?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
स्थालीतः कः भोजनं न अखादत् ?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
बकः शृगालाय भोजने किम् अयच्छत् ?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
शृगालस्य स्वभावः कीदृशः भवति ?
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुः - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
सुखदम् - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
दुर्व्यवहारः - ______
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वैनतेयः पशुः अस्ति।
आम्
न
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुता - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
सायम् - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
अप्रसन्नः - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
असमर्थः - ______
मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत-
मनोरथैः, पिपासितः, उपायम्, स्वल्पम्, पाषाणस्य, कार्याणि, उपरि, सन्तुष्टः, पातुम्, इतस्ततः, कुत्रापि |
एकदा एकः काकः ______ आसीत्। सः जलं पातुम् ______ अभ्रमत्। परं ______ जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे ______ जलम् आसीत्। अतः सः जलम् ______ असमर्थः अभवत्। सः एकम् ______ अचिन्तयत्। सः______ खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्______ आगच्छत्। काकः जलं पीत्वा______ अभवत्। परिश्रमेण एव ______ सिध्यन्ति न तु ______ ।
तत्समशब्दान् लिखत-
सियार - ______
तत्समशब्दान् लिखत-
कौआ - ______
तत्समशब्दान् लिखत-
मक्खी - ______
तत्समशब्दान् लिखत-
बन्दर - ______
तत्समशब्दान् लिखत-
बगुला - ______
तत्समशब्दान् लिखत-
चोंच - ______
तत्समशब्दान् लिखत-
नाक - ______
Solutions for 7: बकस्य प्रतिकारः

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 7 - बकस्य प्रतिकारः
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 7 (बकस्य प्रतिकारः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 6 chapter 7 बकस्य प्रतिकारः are बकस्य प्रतीकार:, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.
Using NCERT Sanskrit - Ruchira Class 6 solutions बकस्य प्रतिकारः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 7, बकस्य प्रतिकारः Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.