हिंदी

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत- शत्रुता - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुता - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

शत्रुता - मित्रता 

shaalaa.com
बकस्य प्रतीकार:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: बकस्य प्रतिकारः - अभ्यासः [पृष्ठ ४४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 7 बकस्य प्रतिकारः
अभ्यासः | Q 4.4 | पृष्ठ ४४

संबंधित प्रश्न

उच्चारणं कुरुत-

यत्र यदा अपि अहर्निशम्
तत्र तदा अद्य अधुना
कुत्र कता श्वः एव
अत्र एकदा ह्यः कुतः
अन्यत्र प्रातः सायम्

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______सत्यं वद।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

दिनेशः विद्यालयं गच्छति, अहम् ______ तेन सह गच्छामि।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______ विज्ञानस्य युगः अस्ति।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______  रविवासरः अस्ति।


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

शृगालस्य मित्रं कः आसीत् ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

स्थालीतः कः भोजनं न अखादत् ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

बकः शृगालाय भोजने किम् अयच्छत् ?


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

सुखदम् - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः -  ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

अप्रसन्नः - ______


तत्समशब्दान् लिखत-

सियार - ______


तत्समशब्दान् लिखत-

कौआ - ______


तत्समशब्दान् लिखत-

मक्खी - ______


तत्समशब्दान् लिखत-

बन्दर - ______


तत्समशब्दान् लिखत-

बगुला - ______


तत्समशब्दान् लिखत-

चोंच - ______


तत्समशब्दान् लिखत- 

नाक - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×