हिंदी

तत्समशब्दान् लिखत- नाक - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

तत्समशब्दान् लिखत- 

नाक - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

नाक - नासिकाः

shaalaa.com
बकस्य प्रतीकार:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: बकस्य प्रतिकारः - अभ्यासः [पृष्ठ ४५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 7 बकस्य प्रतिकारः
अभ्यासः | Q 6.7 | पृष्ठ ४५

संबंधित प्रश्न

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______भ्रमणं स्वास्थ्याय भवति।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______सत्यं वद।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

 त्वं______ मातुलगृहं गमिष्यसि ?


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______  रविवासरः अस्ति।


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

स्थालीतः कः भोजनं न अखादत् ?


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः -  ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

दुर्व्यवहारः - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुता - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

असमर्थः - ______


तत्समशब्दान् लिखत-

सियार - ______


तत्समशब्दान् लिखत-

मक्खी - ______


तत्समशब्दान् लिखत-

बन्दर - ______


तत्समशब्दान् लिखत-

बगुला - ______


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×