Advertisements
Advertisements
प्रश्न
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
बकः शृगालाय भोजने किम् अयच्छत् ?
उत्तर
बकः शृगालाय भोजने संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।
APPEARS IN
संबंधित प्रश्न
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______ विज्ञानस्य युगः अस्ति।
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______ रविवासरः अस्ति।
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
सुखदम् - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुः ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुः - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
दुर्व्यवहारः - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुता - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
सायम् - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
असमर्थः - ______
तत्समशब्दान् लिखत-
कौआ - ______
तत्समशब्दान् लिखत-
मक्खी - ______
तत्समशब्दान् लिखत-
बगुला - ______
तत्समशब्दान् लिखत-
चोंच - ______
तत्समशब्दान् लिखत-
नाक - ______
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वैनतेयः पशुः अस्ति।