मराठी

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- बकः शृगालाय भोजने किम् अयच्छत् ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

बकः शृगालाय भोजने किम् अयच्छत् ?

एका वाक्यात उत्तर

उत्तर

बकः शृगालाय भोजने संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।

shaalaa.com
बकस्य प्रतीकार:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: बकस्य प्रतिकारः - अभ्यासः [पृष्ठ ४४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 7 बकस्य प्रतिकारः
अभ्यासः | Q 3. (ग) | पृष्ठ ४४

संबंधित प्रश्‍न

उच्चारणं कुरुत-

यत्र यदा अपि अहर्निशम्
तत्र तदा अद्य अधुना
कुत्र कता श्वः एव
अत्र एकदा ह्यः कुतः
अन्यत्र प्रातः सायम्

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______भ्रमणं स्वास्थ्याय भवति।


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

शृगालस्य मित्रं कः आसीत् ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

शृगालस्य स्वभावः कीदृशः भवति ?


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

सुखदम् - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः -  ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

दुर्व्यवहारः - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुता - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

सायम् - ______


तत्समशब्दान् लिखत-

सियार - ______


तत्समशब्दान् लिखत-

मक्खी - ______


तत्समशब्दान् लिखत-

बन्दर - ______


तत्समशब्दान् लिखत-

बगुला - ______


तत्समशब्दान् लिखत-

चोंच - ______


तत्समशब्दान् लिखत- 

नाक - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×