हिंदी

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत- ______ विज्ञानस्य युगः अस्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______ विज्ञानस्य युगः अस्ति।

विकल्प

  • अद्य

  • अपि

  • प्रातः

  • कदा

  • सर्वदा

  • अधुना

MCQ
रिक्त स्थान भरें

उत्तर

अधुना विज्ञानस्य युगः अस्ति।

shaalaa.com
बकस्य प्रतीकार:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: बकस्य प्रतिकारः - अभ्यासः [पृष्ठ ४४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 7 बकस्य प्रतिकारः
अभ्यासः | Q 2. (ङ) | पृष्ठ ४४

संबंधित प्रश्न

उच्चारणं कुरुत-

यत्र यदा अपि अहर्निशम्
तत्र तदा अद्य अधुना
कुत्र कता श्वः एव
अत्र एकदा ह्यः कुतः
अन्यत्र प्रातः सायम्

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______भ्रमणं स्वास्थ्याय भवति।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

 त्वं______ मातुलगृहं गमिष्यसि ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

शृगालस्य मित्रं कः आसीत् ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

बकः शृगालाय भोजने किम् अयच्छत् ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

शृगालस्य स्वभावः कीदृशः भवति ?


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

सुखदम् - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुता - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

असमर्थः - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

अप्रसन्नः - ______


तत्समशब्दान् लिखत-

कौआ - ______


तत्समशब्दान् लिखत-

बन्दर - ______


तत्समशब्दान् लिखत-

बगुला - ______


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×