Advertisements
Advertisements
प्रश्न
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______ विज्ञानस्य युगः अस्ति।
विकल्प
अद्य
अपि
प्रातः
कदा
सर्वदा
अधुना
उत्तर
अधुना विज्ञानस्य युगः अस्ति।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
यत्र | यदा | अपि | अहर्निशम् |
तत्र | तदा | अद्य | अधुना |
कुत्र | कता | श्वः | एव |
अत्र | एकदा | ह्यः | कुतः |
अन्यत्र | च | प्रातः | सायम् |
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______भ्रमणं स्वास्थ्याय भवति।
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
त्वं______ मातुलगृहं गमिष्यसि ?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
शृगालस्य मित्रं कः आसीत् ?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
बकः शृगालाय भोजने किम् अयच्छत् ?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
शृगालस्य स्वभावः कीदृशः भवति ?
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
सुखदम् - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुः ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुता - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
असमर्थः - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
अप्रसन्नः - ______
तत्समशब्दान् लिखत-
कौआ - ______
तत्समशब्दान् लिखत-
बन्दर - ______
तत्समशब्दान् लिखत-
बगुला - ______
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वैनतेयः पशुः अस्ति।