Advertisements
Advertisements
प्रश्न
उच्चारणं कुरुत-
यत्र | यदा | अपि | अहर्निशम् |
तत्र | तदा | अद्य | अधुना |
कुत्र | कता | श्वः | एव |
अत्र | एकदा | ह्यः | कुतः |
अन्यत्र | च | प्रातः | सायम् |
उत्तर
छात्राः स्वयमेव कुर्वन्ति।
APPEARS IN
संबंधित प्रश्न
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______सत्यं वद।
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
त्वं______ मातुलगृहं गमिष्यसि ?
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______ विज्ञानस्य युगः अस्ति।
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______ रविवासरः अस्ति।
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
बकः शृगालाय भोजने किम् अयच्छत् ?
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
सुखदम् - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुः ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुः - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
दुर्व्यवहारः - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुता - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
सायम् - ______
तत्समशब्दान् लिखत-
कौआ - ______
तत्समशब्दान् लिखत-
मक्खी - ______
तत्समशब्दान् लिखत-
बन्दर - ______
तत्समशब्दान् लिखत-
चोंच - ______
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वैनतेयः पशुः अस्ति।