English

उच्चारणं कुरुत- यत्र यदा अपि अहर्निशम् तत्र तदा अद्य अधुना कुत्र कता श्वः एव अत्र एकदा ह्यः कुतः अन्यत्र च प्रातः सायम् - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उच्चारणं कुरुत-

यत्र यदा अपि अहर्निशम्
तत्र तदा अद्य अधुना
कुत्र कता श्वः एव
अत्र एकदा ह्यः कुतः
अन्यत्र प्रातः सायम्
Chart

Solution

छात्राः स्वयमेव कुर्वन्ति।

shaalaa.com
बकस्य प्रतीकार:
  Is there an error in this question or solution?
Chapter 7: बकस्य प्रतिकारः - अभ्यासः [Page 43]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 7 बकस्य प्रतिकारः
अभ्यासः | Q 1. | Page 43

RELATED QUESTIONS

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______सत्यं वद।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

 त्वं______ मातुलगृहं गमिष्यसि ?


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

दिनेशः विद्यालयं गच्छति, अहम् ______ तेन सह गच्छामि।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______  रविवासरः अस्ति।


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

स्थालीतः कः भोजनं न अखादत् ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

बकः शृगालाय भोजने किम् अयच्छत् ?


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः -  ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुता - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

सायम् - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

असमर्थः - ______


मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत-

मनोरथैः, पिपासितः, उपायम्, स्वल्पम्, पाषाणस्य, कार्याणि, उपरि, सन्तुष्टः, पातुम्, इतस्ततः, कुत्रापि

एकदा एकः काकः ______ आसीत्। सः जलं पातुम् ______ अभ्रमत्। परं ______ जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे ______ जलम् आसीत्। अतः सः जलम् ______ असमर्थः अभवत्। सः एकम् ______ अचिन्तयत्। सः______ खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्______ आगच्छत्। काकः जलं पीत्वा______ अभवत्। परिश्रमेण एव ______ सिध्यन्ति न तु ______ ।


तत्समशब्दान् लिखत-

सियार - ______


तत्समशब्दान् लिखत-

मक्खी - ______


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×