English

तत्समशब्दान् लिखत- सियार - - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

तत्समशब्दान् लिखत-

सियार - ______

One Word/Term Answer

Solution

सियार - शृगालः

shaalaa.com
बकस्य प्रतीकार:
  Is there an error in this question or solution?
Chapter 7: बकस्य प्रतिकारः - अभ्यासः [Page 45]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 7 बकस्य प्रतिकारः
अभ्यासः | Q 6.1 | Page 45

RELATED QUESTIONS

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______भ्रमणं स्वास्थ्याय भवति।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______सत्यं वद।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

दिनेशः विद्यालयं गच्छति, अहम् ______ तेन सह गच्छामि।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______ विज्ञानस्य युगः अस्ति।


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

स्थालीतः कः भोजनं न अखादत् ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

बकः शृगालाय भोजने किम् अयच्छत् ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

शृगालस्य स्वभावः कीदृशः भवति ?


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

सुखदम् - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः -  ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुता - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

सायम् - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

असमर्थः - ______


तत्समशब्दान् लिखत-

कौआ - ______


तत्समशब्दान् लिखत-

मक्खी - ______


तत्समशब्दान् लिखत-

बगुला - ______


तत्समशब्दान् लिखत- 

नाक - ______


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×