English

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत- असमर्थः - - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

असमर्थः - ______

One Word/Term Answer

Solution

असमर्थः - समर्थ

shaalaa.com
बकस्य प्रतीकार:
  Is there an error in this question or solution?
Chapter 7: बकस्य प्रतिकारः - अभ्यासः [Page 44]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 7 बकस्य प्रतिकारः
अभ्यासः | Q 4.7 | Page 44

RELATED QUESTIONS

उच्चारणं कुरुत-

यत्र यदा अपि अहर्निशम्
तत्र तदा अद्य अधुना
कुत्र कता श्वः एव
अत्र एकदा ह्यः कुतः
अन्यत्र प्रातः सायम्

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______भ्रमणं स्वास्थ्याय भवति।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______सत्यं वद।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

 त्वं______ मातुलगृहं गमिष्यसि ?


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

दिनेशः विद्यालयं गच्छति, अहम् ______ तेन सह गच्छामि।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______ विज्ञानस्य युगः अस्ति।


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

स्थालीतः कः भोजनं न अखादत् ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

शृगालस्य स्वभावः कीदृशः भवति ?


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

सुखदम् - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

दुर्व्यवहारः - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुता - ______


तत्समशब्दान् लिखत-

मक्खी - ______


तत्समशब्दान् लिखत-

बगुला - ______


तत्समशब्दान् लिखत- 

नाक - ______


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×