English

तत्समशब्दान् लिखत- कौआ - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

तत्समशब्दान् लिखत-

कौआ - ______

One Word/Term Answer

Solution

कौआ - काकः

shaalaa.com
बकस्य प्रतीकार:
  Is there an error in this question or solution?
Chapter 7: बकस्य प्रतिकारः - अभ्यासः [Page 45]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 7 बकस्य प्रतिकारः
अभ्यासः | Q 6.2 | Page 45

RELATED QUESTIONS

उच्चारणं कुरुत-

यत्र यदा अपि अहर्निशम्
तत्र तदा अद्य अधुना
कुत्र कता श्वः एव
अत्र एकदा ह्यः कुतः
अन्यत्र प्रातः सायम्

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______सत्यं वद।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

 त्वं______ मातुलगृहं गमिष्यसि ?


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

दिनेशः विद्यालयं गच्छति, अहम् ______ तेन सह गच्छामि।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______  रविवासरः अस्ति।


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

शृगालस्य मित्रं कः आसीत् ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

शृगालस्य स्वभावः कीदृशः भवति ?


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः -  ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुता - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

सायम् - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

अप्रसन्नः - ______


तत्समशब्दान् लिखत-

सियार - ______


तत्समशब्दान् लिखत-

मक्खी - ______


तत्समशब्दान् लिखत-

बन्दर - ______


तत्समशब्दान् लिखत-

चोंच - ______


तत्समशब्दान् लिखत- 

नाक - ______


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×