Advertisements
Advertisements
Question
तत्समशब्दान् लिखत-
कौआ - ______
Solution
कौआ - काकः
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत-
यत्र | यदा | अपि | अहर्निशम् |
तत्र | तदा | अद्य | अधुना |
कुत्र | कता | श्वः | एव |
अत्र | एकदा | ह्यः | कुतः |
अन्यत्र | च | प्रातः | सायम् |
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______सत्यं वद।
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
त्वं______ मातुलगृहं गमिष्यसि ?
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
दिनेशः विद्यालयं गच्छति, अहम् ______ तेन सह गच्छामि।
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______ रविवासरः अस्ति।
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
शृगालस्य मित्रं कः आसीत् ?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
शृगालस्य स्वभावः कीदृशः भवति ?
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुः ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुः - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुता - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
सायम् - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
अप्रसन्नः - ______
तत्समशब्दान् लिखत-
सियार - ______
तत्समशब्दान् लिखत-
मक्खी - ______
तत्समशब्दान् लिखत-
बन्दर - ______
तत्समशब्दान् लिखत-
चोंच - ______
तत्समशब्दान् लिखत-
नाक - ______
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वैनतेयः पशुः अस्ति।