Advertisements
Advertisements
Question
तत्समशब्दान् लिखत-
बन्दर - ______
Solution
बन्दर - वानरः
APPEARS IN
RELATED QUESTIONS
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______भ्रमणं स्वास्थ्याय भवति।
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
त्वं______ मातुलगृहं गमिष्यसि ?
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
दिनेशः विद्यालयं गच्छति, अहम् ______ तेन सह गच्छामि।
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
______ विज्ञानस्य युगः अस्ति।
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
स्थालीतः कः भोजनं न अखादत् ?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
शृगालस्य स्वभावः कीदृशः भवति ?
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
सुखदम् - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
शत्रुः - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
दुर्व्यवहारः - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
असमर्थः - ______
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
अप्रसन्नः - ______
तत्समशब्दान् लिखत-
सियार - ______
तत्समशब्दान् लिखत-
कौआ - ______
तत्समशब्दान् लिखत-
मक्खी - ______
तत्समशब्दान् लिखत-
बगुला - ______
तत्समशब्दान् लिखत-
चोंच - ______