हिंदी

मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत- मनोरथैः, पिपासितः, उपायम्, स्वल्पम्, पाषाणस्य, कार्याणि, उपरि, सन्तुष्टः, पातुम्, इतस्ततः, - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत-

मनोरथैः, पिपासितः, उपायम्, स्वल्पम्, पाषाणस्य, कार्याणि, उपरि, सन्तुष्टः, पातुम्, इतस्ततः, कुत्रापि

एकदा एकः काकः ______ आसीत्। सः जलं पातुम् ______ अभ्रमत्। परं ______ जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे ______ जलम् आसीत्। अतः सः जलम् ______ असमर्थः अभवत्। सः एकम् ______ अचिन्तयत्। सः______ खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्______ आगच्छत्। काकः जलं पीत्वा______ अभवत्। परिश्रमेण एव ______ सिध्यन्ति न तु ______ ।

रिक्त स्थान भरें

उत्तर

एकदा एकः काकः पिपासितः आसीत्। सः जलं पातुम् इतस्ततः अभ्रमत्। परं कुत्राणि जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे स्वल्पम् जलम् आसीत्। अतः सः जलम् पातुम् असमर्थः अभवत्। सः एकम् उपायम् अचिन्तयत्। सः पाषाणस्य खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् उपरि आगच्छत्। काकः जलं पीत्वा संतुष्टः अभवत्। परिश्रमेण एव कार्याणि सिध्यन्ति न तु मनोरथैः

shaalaa.com
बकस्य प्रतीकार:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: बकस्य प्रतिकारः - अभ्यासः [पृष्ठ ४५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 7 बकस्य प्रतिकारः
अभ्यासः | Q 5. | पृष्ठ ४५

संबंधित प्रश्न

उच्चारणं कुरुत-

यत्र यदा अपि अहर्निशम्
तत्र तदा अद्य अधुना
कुत्र कता श्वः एव
अत्र एकदा ह्यः कुतः
अन्यत्र प्रातः सायम्

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______सत्यं वद।


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

 त्वं______ मातुलगृहं गमिष्यसि ?


मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

______  रविवासरः अस्ति।


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

स्थालीतः कः भोजनं न अखादत् ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

शृगालस्य स्वभावः कीदृशः भवति ?


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुः -  ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

शत्रुता - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

सायम् - ______


पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

असमर्थः - ______


तत्समशब्दान् लिखत-

सियार - ______


तत्समशब्दान् लिखत-

कौआ - ______


तत्समशब्दान् लिखत-

मक्खी - ______


तत्समशब्दान् लिखत-

बन्दर - ______


तत्समशब्दान् लिखत-

बगुला - ______


तत्समशब्दान् लिखत-

चोंच - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×