हिंदी

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 13 - विमानयानं रचयाम [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 13 - विमानयानं रचयाम - Shaalaa.com
Advertisements

Solutions for Chapter 13: विमानयानं रचयाम

Below listed, you can find solutions for Chapter 13 of CBSE NCERT for Sanskrit - Ruchira Class 6.


अभ्यासः
अभ्यासः [Pages 76 - 77]

NCERT solutions for Sanskrit - Ruchira Class 6 13 विमानयानं रचयाम अभ्यासः [Pages 76 - 77]

अभ्यासः | Q 1. | Page 76

पाठे दत्तं गीतं सस्वरं गायत।

अभ्यासः | Q 2. (क) | Page 76

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

सा ______ जलेन मुखं प्रक्षालयति। (विमल)

अभ्यासः | Q 2. (ख) | Page 76

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

राघवः ______ विहरति।(विमानयान)

अभ्यासः | Q 2. (ग) | Page 76

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

कण्ठः ______ शोभते।

अभ्यासः | Q 2. (घ) | Page 76

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

नभः ______ प्रकाशते। (सूर्य)

अभ्यासः | Q 2. (ङ) | Page 76

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

पर्वतशिखरम् ______ आकर्षकं दृश्यते। (अम्बुदमाला)

अभ्यासः | Q 3. (क) | Page 76

भिन्नवर्गस्य पदं चिनुत–

  • पत्राणि

  • पुष्पाणि

  • फलानि

  • मित्राणि

अभ्यासः | Q 3. (ख) | Page 76

भिन्नवर्गस्य पदं चिनुत–

  • जलचर:

  • खेचर:

  • भूचर:

  • निशाचर:

अभ्यासः | Q 3. (ग) | Page 76

भिन्नवर्गस्य पदं चिनुत–

  •  गाव:

  • सिंहा:

  • कच्छपा:

  • गजा:

अभ्यासः | Q 3. (घ) | Page 76

भिन्नवर्गस्य पदं चिनुत–

  • मयूरा:

  • चटका:

  •  शुका:

  • मणडूका:

अभ्यासः | Q 3. (ङ) | Page 76

भिन्नवर्गस्य पदं चिनुत–

  • पुस्तकालय:

  • श्यामपट्ट:

  • प्राचार्य:

  •  सौचिक:

अभ्यासः | Q 3. (च) | Page 76

भिन्नवर्गस्य पदं चिनुत–

  • लेखनी

  • पुस्तिका

  • अध्यापिका

  • अजा

प्रश्नानाम् उत्तराणि लिखत–

अभ्यासः | Q 4. (क) | Page 76

 के वायुयानं रचयन्ति ?

अभ्यासः | Q 4. (ख) | Page 76

वायुयानं कं–कं क्रान्त्वा उपरि गच्छति ?

अभ्यासः | Q 4. (ग) | Page 76

वयं कीदृशं सोपानं रचयाम ?

अभ्यासः | Q 4. (घ) | Page 76

वयं कस्मिन् लोके प्रविशाम?

अभ्यासः | Q 4. (ङ) | Page 77

आकाशे का: चित्वा मौक्तिकहारं रचयाम ?

अभ्यासः | Q 4. (च) | Page 77

केषां गृहेषु हर्षं जनयाम ?

अभ्यासः | Q 5. | Page 77

विलोमपदानि योजयत–

उत्रत: पृथिव्याम्
गगने असुन्दर:
सुन्दर: अवनत:
चित्वा शोक:
दु:खी विकीर्य
हर्ष: सुखी
अभ्यासः | Q 6.1 | Page 77

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानु: भानू ______
अभ्यासः | Q 6.2 | Page 77

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
द्वितीया ______ ______ गुरून्
अभ्यासः | Q 6.3 | Page 77

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
तृतीया ______ पशुभ्याम् ______
अभ्यासः | Q 6.4 | Page 77

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी साधवे ______ ______
अभ्यासः | Q 6.5 | Page 77

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी वटोः ______ ______
अभ्यासः | Q 6.6 | Page 77

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी गुरोः ______ ______
अभ्यासः | Q 6.7 | Page 77

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी शिशौ ______ ______
अभ्यासः | Q 6.8 | Page 77

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सम्बोधन  हे विष्णो ______ ______
अभ्यासः | Q 7. | Page 77

पर्याय–पदानि योजयत–

गगने जलद:
विमले निशाकर:
चन्द्र: आकाशे
सूर्य: निर्मले
अम्बुद: दिवाकर:

Solutions for 13: विमानयानं रचयाम

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 6 chapter 13 - विमानयानं रचयाम - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 13 - विमानयानं रचयाम

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 13 (विमानयानं रचयाम) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 6 chapter 13 विमानयानं रचयाम are विमानयानं रचयाम, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.

Using NCERT Sanskrit - Ruchira Class 6 solutions विमानयानं रचयाम exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 13, विमानयानं रचयाम Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×