Advertisements
Chapters

Advertisements
Solutions for Chapter 11: पुष्पोत्सवः
Below listed, you can find solutions for Chapter 11 of CBSE NCERT for Sanskrit - Ruchira Class 6.
NCERT solutions for Sanskrit - Ruchira Class 6 11 पुष्पोत्सवः अभ्यासः [Pages 65 - 67]
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | मन्दिरयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
असवरे | ______ | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | स्थलयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | ______ | दिवसेषु |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
क्षेत्रे | ______ | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | व्यजनयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | ______ | पुष्पेषु |
कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-
______ बहवः उत्सवाः भवन्ति।
भारतम्
भारते
______ मीनाः वसन्ति।
सरोवरे
सरोवरात्
जनाः ______ पुष्पाणि अर्पयन्ति।
मन्दिरेण
मन्दिरे
खगाः ______ निवसन्ति।
नीडानि
नीडेषु
छात्राः ______ प्रयोगं कुर्वन्ति।
प्रयोगशालायाम्
प्रयोगशालायाः
______ पुष्पाणि विकसन्ति।
उद्यानस्य
उद्याने
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
वानराः | वनेषु | तरन्ति |
सिंहाः | वृक्षेषु | नृत्यन्ति |
मयूराः | जले | उत्पतन्ति |
मत्स्याः | आकाशे | गर्जन्ति |
खगाः | उद्याने | कूर्दन्ति |
प्रश्नानाम् उत्तराणि लिखत-
जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?
पुष्पोत्सवस्य आयोजनं कदा भवति?
अस्माकं भारतदेशः कीदृशः अस्ति ?
पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?
मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ कच्छपाः भ्रमन्ति (तडाग)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ सैनिकाः सन्ति। (शिविर)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
यानानि ______ चलन्ति। (राजमार्ग)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ रत्नानि सन्ति। (धरा)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
बालाः ______ क्रीडयन्ति। (क्रीडाक्षेत्र)
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
वयं ______ पठामः।
पुष्पेषु
गङ्गायाम्
विद्यालये
वृक्षयोः
उद्यानेषु
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जनाः ______ भ्रमन्ति।
पुष्पेषु
गङ्गायाम्
विद्यालये
वृक्षयोः
उद्यानेषु
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
______ नौकाः सन्ति।
पुष्पेषु
गङ्गायाम्
विद्यालये
वृक्षयोः
उद्यानेषु
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
______ भ्रमराः गुञ्जन्ति।
पुष्पेषु
गङ्गायाम्
विद्यालये
वृक्षयोः
उद्यानेषु
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
______ फलानि पक्वानि सन्ति।
पुष्पेषु
गङ्गायाम्
विद्यालये
वृक्षयोः
उद्यानेषु
Solutions for 11: पुष्पोत्सवः

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 11 - पुष्पोत्सवः
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 11 (पुष्पोत्सवः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 6 chapter 11 पुष्पोत्सवः are पुष्पोत्सवः, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.
Using NCERT Sanskrit - Ruchira Class 6 solutions पुष्पोत्सवः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 11, पुष्पोत्सवः Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.