मराठी

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 11 - पुष्पोत्सवः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 11 - पुष्पोत्सवः - Shaalaa.com
Advertisements

Solutions for Chapter 11: पुष्पोत्सवः

Below listed, you can find solutions for Chapter 11 of CBSE NCERT for Sanskrit - Ruchira Class 6.


अभ्यासः
अभ्यासः [Pages 65 - 67]

NCERT solutions for Sanskrit - Ruchira Class 6 11 पुष्पोत्सवः अभ्यासः [Pages 65 - 67]

अभ्यासः | Q 1.1 | Page 65

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ मन्दिरयोः ______
अभ्यासः | Q 1.2 | Page 65

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
असवरे ______ ______
अभ्यासः | Q 1.3 | Page 65

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ स्थलयोः ______
अभ्यासः | Q 1.4 | Page 65

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ दिवसेषु
अभ्यासः | Q 1.5 | Page 65

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
क्षेत्रे ______ ______
अभ्यासः | Q 1.6 | Page 65

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ व्यजनयोः ______
अभ्यासः | Q 1.7 | Page 65

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-

अभ्यासः | Q 2. (क) | Page 66

______ बहवः उत्सवाः भवन्ति।

  • भारतम्

  • भारते

अभ्यासः | Q 2. (ख) | Page 65

______ मीनाः वसन्ति।

  • सरोवरे

  • सरोवरात्

अभ्यासः | Q 2. (ग) | Page 65

जनाः ______ पुष्पाणि अर्पयन्ति।

  • मन्दिरेण

  • मन्दिरे

अभ्यासः | Q 2. (घ) | Page 65

खगाः ______ निवसन्ति।

  • नीडानि

  • नीडेषु

अभ्यासः | Q 2. (ङ) | Page 65

छात्राः ______ प्रयोगं कुर्वन्ति।

  • प्रयोगशालायाम्

  • प्रयोगशालायाः

अभ्यासः | Q 2. (च) | Page 66

______ पुष्पाणि विकसन्ति।

  • उद्यानस्य

  • उद्याने

अभ्यासः | Q 3. | Page 66

अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

वानराः वनेषु तरन्ति
सिंहाः वृक्षेषु नृत्यन्ति
मयूराः जले उत्पतन्ति
मत्स्याः आकाशे गर्जन्ति
खगाः उद्याने  कूर्दन्ति

प्रश्नानाम् उत्तराणि लिखत-

अभ्यासः | Q 4. (क) | Page 66

जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?

अभ्यासः | Q 4. (ख) | Page 66

पुष्पोत्सवस्य आयोजनं कदा भवति?

अभ्यासः | Q 4. (ग) | Page 66

अस्माकं भारतदेशः कीदृशः अस्ति ?

अभ्यासः | Q 4. (घ) | Page 67

 पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?

अभ्यासः | Q 4. (ङ) | Page 67

मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?

अभ्यासः | Q 5. (क) | Page 67

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ कच्छपाः भ्रमन्ति (तडाग)

अभ्यासः | Q 5. (ख) | Page 67

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ सैनिकाः सन्ति। (शिविर)

अभ्यासः | Q 5. (ग) | Page 67

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

यानानि ______ चलन्ति। (राजमार्ग)

अभ्यासः | Q 5. (घ) | Page 67

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ रत्नानि सन्ति। (धरा)

अभ्यासः | Q 5. (ङ) | Page 67

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

बालाः ______ क्रीडयन्ति। (क्रीडाक्षेत्र)

अभ्यासः | Q 6. (क) | Page 67

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

वयं ______ पठामः।

  • पुष्पेषु

  • गङ्गायाम्

  • विद्यालये

  • वृक्षयोः

  • उद्यानेषु

अभ्यासः | Q 6. (ख) | Page 67

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः ______ भ्रमन्ति।

  • पुष्पेषु

  • गङ्गायाम्

  • विद्यालये

  • वृक्षयोः

  • उद्यानेषु

अभ्यासः | Q 6. (ग) | Page 67

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ नौकाः सन्ति।

  • पुष्पेषु

  • गङ्गायाम्

  • विद्यालये

  • वृक्षयोः

  • उद्यानेषु

अभ्यासः | Q 6. (घ) | Page 67

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ भ्रमराः गुञ्जन्ति।

  • पुष्पेषु

  • गङ्गायाम्

  • विद्यालये

  • वृक्षयोः

  • उद्यानेषु

अभ्यासः | Q 6. (ङ) | Page 67

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ फलानि पक्वानि सन्ति।

  • पुष्पेषु

  • गङ्गायाम्

  • विद्यालये

  • वृक्षयोः

  • उद्यानेषु

Solutions for 11: पुष्पोत्सवः

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 6 chapter 11 - पुष्पोत्सवः - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 11 - पुष्पोत्सवः

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 11 (पुष्पोत्सवः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 6 chapter 11 पुष्पोत्सवः are पुष्पोत्सवः, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.

Using NCERT Sanskrit - Ruchira Class 6 solutions पुष्पोत्सवः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 11, पुष्पोत्सवः Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×