मराठी

______ सैनिकाः सन्ति। (शिविर) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ सैनिकाः सन्ति। (शिविर)

रिकाम्या जागा भरा

उत्तर

शिविरे सैनिकाः सन्ति।

shaalaa.com
पुष्पोत्सवः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: पुष्पोत्सवः - अभ्यासः [पृष्ठ ६७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 11 पुष्पोत्सवः
अभ्यासः | Q 5. (ख) | पृष्ठ ६७

संबंधित प्रश्‍न

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
असवरे ______ ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ दिवसेषु

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ व्यजनयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

______ बहवः उत्सवाः भवन्ति।


______ मीनाः वसन्ति।


जनाः ______ पुष्पाणि अर्पयन्ति।


छात्राः ______ प्रयोगं कुर्वन्ति।


______ पुष्पाणि विकसन्ति।


अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

वानराः वनेषु तरन्ति
सिंहाः वृक्षेषु नृत्यन्ति
मयूराः जले उत्पतन्ति
मत्स्याः आकाशे गर्जन्ति
खगाः उद्याने  कूर्दन्ति

पुष्पोत्सवस्य आयोजनं कदा भवति?


 पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ कच्छपाः भ्रमन्ति (तडाग)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

यानानि ______ चलन्ति। (राजमार्ग)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ रत्नानि सन्ति। (धरा)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

बालाः ______ क्रीडयन्ति। (क्रीडाक्षेत्र)


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः ______ भ्रमन्ति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ फलानि पक्वानि सन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×