Advertisements
Advertisements
Question
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ सैनिकाः सन्ति। (शिविर)
Solution
शिविरे सैनिकाः सन्ति।
APPEARS IN
RELATED QUESTIONS
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
असवरे | ______ | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | स्थलयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | ______ | दिवसेषु |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
क्षेत्रे | ______ | ______ |
जनाः ______ पुष्पाणि अर्पयन्ति।
खगाः ______ निवसन्ति।
छात्राः ______ प्रयोगं कुर्वन्ति।
______ पुष्पाणि विकसन्ति।
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
वानराः | वनेषु | तरन्ति |
सिंहाः | वृक्षेषु | नृत्यन्ति |
मयूराः | जले | उत्पतन्ति |
मत्स्याः | आकाशे | गर्जन्ति |
खगाः | उद्याने | कूर्दन्ति |
अस्माकं भारतदेशः कीदृशः अस्ति ?
पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
यानानि ______ चलन्ति। (राजमार्ग)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ रत्नानि सन्ति। (धरा)
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
वयं ______ पठामः।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जनाः ______ भ्रमन्ति।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
______ भ्रमराः गुञ्जन्ति।