Advertisements
Advertisements
Question
छात्राः ______ प्रयोगं कुर्वन्ति।
Options
प्रयोगशालायाम्
प्रयोगशालायाः
Solution
छात्राः प्रयोगशालायाः प्रयोगं कुर्वन्ति।
APPEARS IN
RELATED QUESTIONS
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | मन्दिरयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | स्थलयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | ______ | दिवसेषु |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
क्षेत्रे | ______ | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | ______ | पुष्पेषु |
______ बहवः उत्सवाः भवन्ति।
जनाः ______ पुष्पाणि अर्पयन्ति।
खगाः ______ निवसन्ति।
______ पुष्पाणि विकसन्ति।
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
वानराः | वनेषु | तरन्ति |
सिंहाः | वृक्षेषु | नृत्यन्ति |
मयूराः | जले | उत्पतन्ति |
मत्स्याः | आकाशे | गर्जन्ति |
खगाः | उद्याने | कूर्दन्ति |
पुष्पोत्सवस्य आयोजनं कदा भवति?
अस्माकं भारतदेशः कीदृशः अस्ति ?
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ कच्छपाः भ्रमन्ति (तडाग)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ सैनिकाः सन्ति। (शिविर)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
यानानि ______ चलन्ति। (राजमार्ग)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ रत्नानि सन्ति। (धरा)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
बालाः ______ क्रीडयन्ति। (क्रीडाक्षेत्र)
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जनाः ______ भ्रमन्ति।