English

पुष्पोत्सवस्य आयोजनं कदा भवति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पुष्पोत्सवस्य आयोजनं कदा भवति?

One Line Answer

Solution

पुष्पोत्सवस्य आयोजनं ऑक्टोबर्मासे भवति।

shaalaa.com
पुष्पोत्सवः
  Is there an error in this question or solution?
Chapter 11: पुष्पोत्सवः - अभ्यासः [Page 66]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 11 पुष्पोत्सवः
अभ्यासः | Q 4. (ख) | Page 66

RELATED QUESTIONS

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ मन्दिरयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ स्थलयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ दिवसेषु

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

______ बहवः उत्सवाः भवन्ति।


जनाः ______ पुष्पाणि अर्पयन्ति।


खगाः ______ निवसन्ति।


______ पुष्पाणि विकसन्ति।


जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?


 पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?


मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ कच्छपाः भ्रमन्ति (तडाग)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

यानानि ______ चलन्ति। (राजमार्ग)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ रत्नानि सन्ति। (धरा)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

बालाः ______ क्रीडयन्ति। (क्रीडाक्षेत्र)


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

वयं ______ पठामः।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः ______ भ्रमन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×