English

उद्याने पुष्पाणि विकसन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

______ पुष्पाणि विकसन्ति।

Options

  • उद्यानस्य

  • उद्याने

MCQ
Fill in the Blanks

Solution

उद्याने पुष्पाणि विकसन्ति।

shaalaa.com
पुष्पोत्सवः
  Is there an error in this question or solution?
Chapter 11: पुष्पोत्सवः - अभ्यासः [Page 66]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 11 पुष्पोत्सवः
अभ्यासः | Q 2. (च) | Page 66

RELATED QUESTIONS

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ दिवसेषु

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ व्यजनयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

जनाः ______ पुष्पाणि अर्पयन्ति।


खगाः ______ निवसन्ति।


छात्राः ______ प्रयोगं कुर्वन्ति।


जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?


पुष्पोत्सवस्य आयोजनं कदा भवति?


अस्माकं भारतदेशः कीदृशः अस्ति ?


 पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?


मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

यानानि ______ चलन्ति। (राजमार्ग)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ रत्नानि सन्ति। (धरा)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

बालाः ______ क्रीडयन्ति। (क्रीडाक्षेत्र)


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

वयं ______ पठामः।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ नौकाः सन्ति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ भ्रमराः गुञ्जन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×