English

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत- यानानि ______ चलन्ति। (राजमार्ग) - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

यानानि ______ चलन्ति। (राजमार्ग)

Fill in the Blanks

Solution

यानानि राजमार्गे चलन्ति। 

shaalaa.com
पुष्पोत्सवः
  Is there an error in this question or solution?
Chapter 11: पुष्पोत्सवः - अभ्यासः [Page 67]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 11 पुष्पोत्सवः
अभ्यासः | Q 5. (ग) | Page 67

RELATED QUESTIONS

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
असवरे ______ ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
क्षेत्रे ______ ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ व्यजनयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

______ बहवः उत्सवाः भवन्ति।


______ मीनाः वसन्ति।


खगाः ______ निवसन्ति।


______ पुष्पाणि विकसन्ति।


अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

वानराः वनेषु तरन्ति
सिंहाः वृक्षेषु नृत्यन्ति
मयूराः जले उत्पतन्ति
मत्स्याः आकाशे गर्जन्ति
खगाः उद्याने  कूर्दन्ति

पुष्पोत्सवस्य आयोजनं कदा भवति?


अस्माकं भारतदेशः कीदृशः अस्ति ?


 पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ कच्छपाः भ्रमन्ति (तडाग)


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

वयं ______ पठामः।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः ______ भ्रमन्ति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ फलानि पक्वानि सन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×