English

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- गङ्गायाम् नौकाः सन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ नौकाः सन्ति।

Options

  • पुष्पेषु

  • गङ्गायाम्

  • विद्यालये

  • वृक्षयोः

  • उद्यानेषु

MCQ
Fill in the Blanks

Solution

 गङ्गायाम् नौकाः सन्ति।

shaalaa.com
पुष्पोत्सवः
  Is there an error in this question or solution?
Chapter 11: पुष्पोत्सवः - अभ्यासः [Page 67]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 11 पुष्पोत्सवः
अभ्यासः | Q 6. (ग) | Page 67

RELATED QUESTIONS

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ मन्दिरयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
असवरे ______ ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ स्थलयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ व्यजनयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

______ बहवः उत्सवाः भवन्ति।


जनाः ______ पुष्पाणि अर्पयन्ति।


खगाः ______ निवसन्ति।


छात्राः ______ प्रयोगं कुर्वन्ति।


जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?


पुष्पोत्सवस्य आयोजनं कदा भवति?


अस्माकं भारतदेशः कीदृशः अस्ति ?


 पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ रत्नानि सन्ति। (धरा)


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

वयं ______ पठामः।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः ______ भ्रमन्ति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ भ्रमराः गुञ्जन्ति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ फलानि पक्वानि सन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×