मराठी

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- गङ्गायाम् नौकाः सन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ नौकाः सन्ति।

पर्याय

  • पुष्पेषु

  • गङ्गायाम्

  • विद्यालये

  • वृक्षयोः

  • उद्यानेषु

MCQ
रिकाम्या जागा भरा

उत्तर

 गङ्गायाम् नौकाः सन्ति।

shaalaa.com
पुष्पोत्सवः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: पुष्पोत्सवः - अभ्यासः [पृष्ठ ६७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 11 पुष्पोत्सवः
अभ्यासः | Q 6. (ग) | पृष्ठ ६७

संबंधित प्रश्‍न

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
असवरे ______ ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ दिवसेषु

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
क्षेत्रे ______ ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ व्यजनयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

______ बहवः उत्सवाः भवन्ति।


______ मीनाः वसन्ति।


खगाः ______ निवसन्ति।


______ पुष्पाणि विकसन्ति।


जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?


अस्माकं भारतदेशः कीदृशः अस्ति ?


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ सैनिकाः सन्ति। (शिविर)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

यानानि ______ चलन्ति। (राजमार्ग)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ रत्नानि सन्ति। (धरा)


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

वयं ______ पठामः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×