मराठी

जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?

एका वाक्यात उत्तर

उत्तर

जनाः पुष्पव्यजनानि योगमायामंदिरे बख्तियारकाकी समाधिस्थले च अर्पयन्ति।

shaalaa.com
पुष्पोत्सवः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: पुष्पोत्सवः - अभ्यासः [पृष्ठ ६६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 11 पुष्पोत्सवः
अभ्यासः | Q 4. (क) | पृष्ठ ६६

संबंधित प्रश्‍न

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ मन्दिरयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ दिवसेषु

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
क्षेत्रे ______ ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ व्यजनयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

______ मीनाः वसन्ति।


जनाः ______ पुष्पाणि अर्पयन्ति।


खगाः ______ निवसन्ति।


छात्राः ______ प्रयोगं कुर्वन्ति।


पुष्पोत्सवस्य आयोजनं कदा भवति?


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ सैनिकाः सन्ति। (शिविर)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

यानानि ______ चलन्ति। (राजमार्ग)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ रत्नानि सन्ति। (धरा)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

बालाः ______ क्रीडयन्ति। (क्रीडाक्षेत्र)


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

वयं ______ पठामः।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ नौकाः सन्ति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ भ्रमराः गुञ्जन्ति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ फलानि पक्वानि सन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×