मराठी

वचनानुसारं रिक्तस्थानानि पूरयतः एकवचनम् द्विवचनम् बहुवचनम् मन्दिरयोः - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ मन्दिरयोः ______
रिकाम्या जागा भरा

उत्तर

एकवचनम् द्विवचनम् बहुवचनम्
मन्दिरे मन्दिरयोः मन्दिरेषु
shaalaa.com
पुष्पोत्सवः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: पुष्पोत्सवः - अभ्यासः [पृष्ठ ६५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 11 पुष्पोत्सवः
अभ्यासः | Q 1.1 | पृष्ठ ६५

संबंधित प्रश्‍न

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
असवरे ______ ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ स्थलयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ दिवसेषु

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ व्यजनयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

जनाः ______ पुष्पाणि अर्पयन्ति।


छात्राः ______ प्रयोगं कुर्वन्ति।


अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

वानराः वनेषु तरन्ति
सिंहाः वृक्षेषु नृत्यन्ति
मयूराः जले उत्पतन्ति
मत्स्याः आकाशे गर्जन्ति
खगाः उद्याने  कूर्दन्ति

अस्माकं भारतदेशः कीदृशः अस्ति ?


 पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?


मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ कच्छपाः भ्रमन्ति (तडाग)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ सैनिकाः सन्ति। (शिविर)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

यानानि ______ चलन्ति। (राजमार्ग)


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

वयं ______ पठामः।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः ______ भ्रमन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×