Advertisements
Advertisements
प्रश्न
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | मन्दिरयोः | ______ |
उत्तर
एकवचनम् | द्विवचनम् | बहुवचनम् |
मन्दिरे | मन्दिरयोः | मन्दिरेषु |
APPEARS IN
संबंधित प्रश्न
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
असवरे | ______ | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | स्थलयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | ______ | दिवसेषु |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | व्यजनयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | ______ | पुष्पेषु |
जनाः ______ पुष्पाणि अर्पयन्ति।
छात्राः ______ प्रयोगं कुर्वन्ति।
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
वानराः | वनेषु | तरन्ति |
सिंहाः | वृक्षेषु | नृत्यन्ति |
मयूराः | जले | उत्पतन्ति |
मत्स्याः | आकाशे | गर्जन्ति |
खगाः | उद्याने | कूर्दन्ति |
अस्माकं भारतदेशः कीदृशः अस्ति ?
पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?
मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ कच्छपाः भ्रमन्ति (तडाग)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ सैनिकाः सन्ति। (शिविर)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
यानानि ______ चलन्ति। (राजमार्ग)
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
वयं ______ पठामः।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जनाः ______ भ्रमन्ति।