हिंदी

पुष्पोत्सवस्य आयोजनं कदा भवति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पुष्पोत्सवस्य आयोजनं कदा भवति?

एक पंक्ति में उत्तर

उत्तर

पुष्पोत्सवस्य आयोजनं ऑक्टोबर्मासे भवति।

shaalaa.com
पुष्पोत्सवः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: पुष्पोत्सवः - अभ्यासः [पृष्ठ ६६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 11 पुष्पोत्सवः
अभ्यासः | Q 4. (ख) | पृष्ठ ६६

संबंधित प्रश्न

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ स्थलयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ दिवसेषु

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ व्यजनयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

______ मीनाः वसन्ति।


जनाः ______ पुष्पाणि अर्पयन्ति।


खगाः ______ निवसन्ति।


छात्राः ______ प्रयोगं कुर्वन्ति।


______ पुष्पाणि विकसन्ति।


जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?


अस्माकं भारतदेशः कीदृशः अस्ति ?


मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ सैनिकाः सन्ति। (शिविर)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ रत्नानि सन्ति। (धरा)


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः ______ भ्रमन्ति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ नौकाः सन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×