Advertisements
Advertisements
प्रश्न
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | व्यजनयोः | ______ |
उत्तर
एकवचनम् | द्विवचनम् | बहुवचनम् |
व्यजने | व्यजनयोः | व्यजनेषु |
APPEARS IN
संबंधित प्रश्न
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | मन्दिरयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
असवरे | ______ | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | ______ | दिवसेषु |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
क्षेत्रे | ______ | ______ |
______ बहवः उत्सवाः भवन्ति।
______ मीनाः वसन्ति।
जनाः ______ पुष्पाणि अर्पयन्ति।
खगाः ______ निवसन्ति।
छात्राः ______ प्रयोगं कुर्वन्ति।
______ पुष्पाणि विकसन्ति।
अस्माकं भारतदेशः कीदृशः अस्ति ?
पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ सैनिकाः सन्ति। (शिविर)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
यानानि ______ चलन्ति। (राजमार्ग)
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
बालाः ______ क्रीडयन्ति। (क्रीडाक्षेत्र)
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
वयं ______ पठामः।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जनाः ______ भ्रमन्ति।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
______ भ्रमराः गुञ्जन्ति।