Advertisements
Advertisements
प्रश्न
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
वयं ______ पठामः।
विकल्प
पुष्पेषु
गङ्गायाम्
विद्यालये
वृक्षयोः
उद्यानेषु
MCQ
रिक्त स्थान भरें
उत्तर
वयं विद्यालये पठामः।
shaalaa.com
पुष्पोत्सवः
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | मन्दिरयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | ______ | पुष्पेषु |
______ बहवः उत्सवाः भवन्ति।
जनाः ______ पुष्पाणि अर्पयन्ति।
खगाः ______ निवसन्ति।
छात्राः ______ प्रयोगं कुर्वन्ति।
______ पुष्पाणि विकसन्ति।
पुष्पोत्सवस्य आयोजनं कदा भवति?
अस्माकं भारतदेशः कीदृशः अस्ति ?
पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ रत्नानि सन्ति। (धरा)
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जनाः ______ भ्रमन्ति।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
______ भ्रमराः गुञ्जन्ति।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
______ फलानि पक्वानि सन्ति।