हिंदी

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- वृक्षयोः फलानि पक्वानि सन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ फलानि पक्वानि सन्ति।

विकल्प

  • पुष्पेषु

  • गङ्गायाम्

  • विद्यालये

  • वृक्षयोः

  • उद्यानेषु

MCQ
रिक्त स्थान भरें

उत्तर

वृक्षयोः फलानि पक्वानि सन्ति।

shaalaa.com
पुष्पोत्सवः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: पुष्पोत्सवः - अभ्यासः [पृष्ठ ६७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 11 पुष्पोत्सवः
अभ्यासः | Q 6. (ङ) | पृष्ठ ६७

संबंधित प्रश्न

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
असवरे ______ ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ स्थलयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ दिवसेषु

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
क्षेत्रे ______ ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ व्यजनयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

______ बहवः उत्सवाः भवन्ति।


______ मीनाः वसन्ति।


खगाः ______ निवसन्ति।


जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?


पुष्पोत्सवस्य आयोजनं कदा भवति?


अस्माकं भारतदेशः कीदृशः अस्ति ?


 पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?


मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ कच्छपाः भ्रमन्ति (तडाग)


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

वयं ______ पठामः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×