Advertisements
Advertisements
प्रश्न
मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?
उत्तर
मेहरौलीक्षेत्रे योगमाया मन्दिरे बख्तियारकाकी समाधिस्थलञ्च अस्ति।
APPEARS IN
संबंधित प्रश्न
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | मन्दिरयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | स्थलयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
क्षेत्रे | ______ | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | व्यजनयोः | ______ |
वचनानुसारं रिक्तस्थानानि पूरयतः
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | ______ | पुष्पेषु |
______ बहवः उत्सवाः भवन्ति।
______ मीनाः वसन्ति।
जनाः ______ पुष्पाणि अर्पयन्ति।
छात्राः ______ प्रयोगं कुर्वन्ति।
______ पुष्पाणि विकसन्ति।
जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?
पुष्पोत्सवस्य आयोजनं कदा भवति?
अस्माकं भारतदेशः कीदृशः अस्ति ?
पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
______ सैनिकाः सन्ति। (शिविर)
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
वयं ______ पठामः।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
______ फलानि पक्वानि सन्ति।