हिंदी

अस्माकं भारतदेशः कीदृशः अस्ति ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अस्माकं भारतदेशः कीदृशः अस्ति ?

एक पंक्ति में उत्तर

उत्तर

अस्माकं भारतदेशः उत्सवप्रियः अस्ति।

shaalaa.com
पुष्पोत्सवः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: पुष्पोत्सवः - अभ्यासः [पृष्ठ ६६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 11 पुष्पोत्सवः
अभ्यासः | Q 4. (ग) | पृष्ठ ६६

संबंधित प्रश्न

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ मन्दिरयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
असवरे ______ ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ दिवसेषु

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ व्यजनयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

______ बहवः उत्सवाः भवन्ति।


______ मीनाः वसन्ति।


जनाः ______ पुष्पाणि अर्पयन्ति।


खगाः ______ निवसन्ति।


______ पुष्पाणि विकसन्ति।


पुष्पोत्सवस्य आयोजनं कदा भवति?


 पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?


मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

वयं ______ पठामः।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ नौकाः सन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×