हिंदी

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत- धरायाम् रत्नानि सन्ति। (धरा) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ रत्नानि सन्ति। (धरा)

एक पंक्ति में उत्तर

उत्तर

धरायाम् रत्नानि सन्ति।

shaalaa.com
पुष्पोत्सवः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: पुष्पोत्सवः - अभ्यासः [पृष्ठ ६७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 11 पुष्पोत्सवः
अभ्यासः | Q 5. (घ) | पृष्ठ ६७

संबंधित प्रश्न

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ मन्दिरयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
असवरे ______ ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ स्थलयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ दिवसेषु

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ व्यजनयोः ______

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पुष्पेषु

______ बहवः उत्सवाः भवन्ति।


______ मीनाः वसन्ति।


जनाः ______ पुष्पाणि अर्पयन्ति।


______ पुष्पाणि विकसन्ति।


जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?


 पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ कच्छपाः भ्रमन्ति (तडाग)


कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

______ सैनिकाः सन्ति। (शिविर)


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

वयं ______ पठामः।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः ______ भ्रमन्ति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ नौकाः सन्ति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

______ फलानि पक्वानि सन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×