मराठी

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 10 - कृषिकाः कर्मवीराः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 10 - कृषिकाः कर्मवीराः - Shaalaa.com
Advertisements

Solutions for Chapter 10: कृषिकाः कर्मवीराः

Below listed, you can find solutions for Chapter 10 of CBSE NCERT for Sanskrit - Ruchira Class 6.


अभ्यासः
अभ्यासः [Pages 59 - 62]

NCERT solutions for Sanskrit - Ruchira Class 6 10 कृषिकाः कर्मवीराः अभ्यासः [Pages 59 - 62]

अभ्यासः | Q 1. | Page 59

उच्चारणं कुरुत-

सूर्यस्तपतु जीर्णम् शीतकालेऽपि
वारयितुम् ग्रीष्मे सस्यपूर्णानि
पदत्राणे कण्टकावृता क्षुधा-तृषाकुलौ
अभ्यासः | Q 2. | Page 60

श्लोकांशान् योजयत-

गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेन या शुष्का कण्टकावृता।
पादयोर्न पदत्राणे सस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणि शरीरे वसनानि नो।
धरित्री सरसा जाता वृष्टिं वारयितुं क्षमम्।
अभ्यासः | Q 3. (क) | Page 60

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______

  • आम्

अभ्यासः | Q 3. (ख) | Page 60

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाणां जीवनं कष्टप्रदं न भवति।- ______

  • आम्

अभ्यासः | Q 3. (ग) | Page 60

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकः क्षेत्राणि सस्यपूर्णानि करोति।- ______

  • आम्

अभ्यासः | Q 3. (घ) | Page 60

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

शीते शरीरे कम्पनं न भवति।- ______

  • आम्

अभ्यासः | Q 3. (ङ) | Page 60

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 श्रमेण धरित्री सरसा भवति।- ______

  • आम्

अभ्यासः | Q 4.1 | Page 61

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

वसनानि - ______

  • रविः

  • वस्त्राणि

  • जर्जरम्

  • अधिकम्

  • पृथ्वी

  • पिपासा

अभ्यासः | Q 4.2 | Page 61

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

सूर्य - ______

  • रविः

  • वस्त्राणि

  • जर्जरम्

  • जर्जरम्

  • पृथ्वी

  • पिपासा

अभ्यासः | Q 4.3 | Page 61

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

तृषा - ______

  • रविः

  • वस्त्राणि

  • जर्जरम्

  • अधिकम्

  • पृथ्वी

  • पिपासा

अभ्यासः | Q 4.4 | Page 61

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

विपुलम् - ______

  • रविः

  • वस्त्राणि

  • जर्जरम्

  • अधिकम्

  • पृथ्वी

  • पिपासा

अभ्यासः | Q 4.5 | Page 61

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

जीर्णम् - ______

  • रविः

  • वस्त्राणि

  • जर्जरम्

  • अधिकम्

  • पृथ्वी

  • पिपासा

अभ्यासः | Q 4.6 | Page 61

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

धरित्री - ______

  • रविः

  • वस्त्राणि

  • जर्जरम्

  • अधिकम्

  • पृथ्वी

  • पिपासा

अभ्यासः | Q 5.1 | Page 61

मञ्जूषातः विलोमपदानि चित्वा लिखत-

सुखम् - ______

  • धनिकम्

  • नीरसा

  • अक्षमम्

  • दुःखम्

  • शीते

  • पार्श्वे

अभ्यासः | Q 5.2 | Page 61

मञ्जूषातः विलोमपदानि चित्वा लिखत-

दूरे - ______

  • धनिकम्

  • नीरसा

  • अक्षमम्

  • दुःखम्

  • शीते

  • पार्श्वे

अभ्यासः | Q 5.3 | Page 61

मञ्जूषातः विलोमपदानि चित्वा लिखत-

निर्धनम् - ______

  • धनिकम्

  • नीरसा

  • अक्षमम्

  • दुःखम्

  • शीते

  • पार्श्वे

अभ्यासः | Q 5.4 | Page 61

मञ्जूषातः विलोमपदानि चित्वा लिखत-

क्षमम् - ______

  • धनिकम्

  • नीरसा

  • अक्षमम्

  • दुःखम्

  • शीते

  • पार्श्वे

अभ्यासः | Q 5.5 | Page 61

मञ्जूषातः विलोमपदानि चित्वा लिखत-

ग्रीष्मे - ______

  • धनिकम्

  • नीरसा

  • अक्षमम्

  • दुःखम्

  • शीते

  • पार्श्वे

अभ्यासः | Q 5.6 | Page 61

मञ्जूषातः विलोमपदानि चित्वा लिखत-

सरसा - ______

  • धनिकम्

  • नीरसा

  • अक्षमम्

  • दुःखम्

  • शीते

  • पार्श्वे

प्रश्नानाम् उत्तराणि लिखत-

अभ्यासः | Q 6. (क) | Page 62

कृषकाः केन क्षेत्राणि कर्षन्ति ? 

अभ्यासः | Q 6. (ख) | Page 62

केषां कर्मवीरत्वं न नश्यति ?

अभ्यासः | Q 6. (ग) | Page 62

श्रमेण का सरसा भवति?

अभ्यासः | Q 6. (घ) | Page 62

कृषकाः सर्वेभ्यः किं किं यच्छन्ति?

अभ्यासः | Q 6. (ङ) | Page 62

कृषकात् दूरे किं तिष्ठति?

Solutions for 10: कृषिकाः कर्मवीराः

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 6 chapter 10 - कृषिकाः कर्मवीराः - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 10 - कृषिकाः कर्मवीराः

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 10 (कृषिकाः कर्मवीराः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 6 chapter 10 कृषिकाः कर्मवीराः are कृषिकाः कर्मवीराः, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.

Using NCERT Sanskrit - Ruchira Class 6 solutions कृषिकाः कर्मवीराः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 10, कृषिकाः कर्मवीराः Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×