Advertisements
Chapters

Advertisements
Solutions for Chapter 10: कृषिकाः कर्मवीराः
Below listed, you can find solutions for Chapter 10 of CBSE NCERT for Sanskrit - Ruchira Class 6.
NCERT solutions for Sanskrit - Ruchira Class 6 10 कृषिकाः कर्मवीराः अभ्यासः [Pages 59 - 62]
उच्चारणं कुरुत-
सूर्यस्तपतु | जीर्णम् | शीतकालेऽपि |
वारयितुम् | ग्रीष्मे | सस्यपूर्णानि |
पदत्राणे | कण्टकावृता | क्षुधा-तृषाकुलौ |
श्लोकांशान् योजयत-
क | ख |
गृहं जीर्णं न वर्षासु | तौ तु क्षेत्राणि कर्षतः। |
हलेन च कुदालेन | या शुष्का कण्टकावृता। |
पादयोर्न पदत्राणे | सस्यपूर्णानि सर्वदा। |
तयोः श्रमेण क्षेत्राणि | शरीरे वसनानि नो। |
धरित्री सरसा जाता | वृष्टिं वारयितुं क्षमम्। |
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______
आम्
न
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकाणां जीवनं कष्टप्रदं न भवति।- ______
आम्
न
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकः क्षेत्राणि सस्यपूर्णानि करोति।- ______
आम्
न
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
शीते शरीरे कम्पनं न भवति।- ______
आम्
न
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
श्रमेण धरित्री सरसा भवति।- ______
आम्
न
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
वसनानि - ______
रविः
वस्त्राणि
जर्जरम्
अधिकम्
पृथ्वी
पिपासा
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
सूर्य - ______
रविः
वस्त्राणि
जर्जरम्
जर्जरम्
पृथ्वी
पिपासा
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
तृषा - ______
रविः
वस्त्राणि
जर्जरम्
अधिकम्
पृथ्वी
पिपासा
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
विपुलम् - ______
रविः
वस्त्राणि
जर्जरम्
अधिकम्
पृथ्वी
पिपासा
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
जीर्णम् - ______
रविः
वस्त्राणि
जर्जरम्
अधिकम्
पृथ्वी
पिपासा
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
धरित्री - ______
रविः
वस्त्राणि
जर्जरम्
अधिकम्
पृथ्वी
पिपासा
मञ्जूषातः विलोमपदानि चित्वा लिखत-
सुखम् - ______
धनिकम्
नीरसा
अक्षमम्
दुःखम्
शीते
पार्श्वे
मञ्जूषातः विलोमपदानि चित्वा लिखत-
दूरे - ______
धनिकम्
नीरसा
अक्षमम्
दुःखम्
शीते
पार्श्वे
मञ्जूषातः विलोमपदानि चित्वा लिखत-
निर्धनम् - ______
धनिकम्
नीरसा
अक्षमम्
दुःखम्
शीते
पार्श्वे
मञ्जूषातः विलोमपदानि चित्वा लिखत-
क्षमम् - ______
धनिकम्
नीरसा
अक्षमम्
दुःखम्
शीते
पार्श्वे
मञ्जूषातः विलोमपदानि चित्वा लिखत-
ग्रीष्मे - ______
धनिकम्
नीरसा
अक्षमम्
दुःखम्
शीते
पार्श्वे
मञ्जूषातः विलोमपदानि चित्वा लिखत-
सरसा - ______
धनिकम्
नीरसा
अक्षमम्
दुःखम्
शीते
पार्श्वे
प्रश्नानाम् उत्तराणि लिखत-
कृषकाः केन क्षेत्राणि कर्षन्ति ?
केषां कर्मवीरत्वं न नश्यति ?
श्रमेण का सरसा भवति?
कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
कृषकात् दूरे किं तिष्ठति?
Solutions for 10: कृषिकाः कर्मवीराः

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 10 - कृषिकाः कर्मवीराः
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 10 (कृषिकाः कर्मवीराः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 6 chapter 10 कृषिकाः कर्मवीराः are कृषिकाः कर्मवीराः, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.
Using NCERT Sanskrit - Ruchira Class 6 solutions कृषिकाः कर्मवीराः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 10, कृषिकाः कर्मवीराः Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.