मराठी

कृषकात् दूरे किं तिष्ठति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कृषकात् दूरे किं तिष्ठति?

एका वाक्यात उत्तर

उत्तर

कृषकात् दूरे सुखम् तिष्ठति।

shaalaa.com
कृषिकाः कर्मवीराः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: कृषिकाः कर्मवीराः - अभ्यासः [पृष्ठ ६२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 10 कृषिकाः कर्मवीराः
अभ्यासः | Q 6. (ङ) | पृष्ठ ६२

संबंधित प्रश्‍न

श्लोकांशान् योजयत-

गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेन या शुष्का कण्टकावृता।
पादयोर्न पदत्राणे सस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणि शरीरे वसनानि नो।
धरित्री सरसा जाता वृष्टिं वारयितुं क्षमम्।

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाणां जीवनं कष्टप्रदं न भवति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 श्रमेण धरित्री सरसा भवति।- ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

सूर्य - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

तृषा - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

विपुलम् - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

धरित्री - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

सुखम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

क्षमम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

ग्रीष्मे - ______


कृषकाः केन क्षेत्राणि कर्षन्ति ? 


केषां कर्मवीरत्वं न नश्यति ?


श्रमेण का सरसा भवति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×