Advertisements
Advertisements
प्रश्न
श्लोकांशान् योजयत-
क | ख |
गृहं जीर्णं न वर्षासु | तौ तु क्षेत्राणि कर्षतः। |
हलेन च कुदालेन | या शुष्का कण्टकावृता। |
पादयोर्न पदत्राणे | सस्यपूर्णानि सर्वदा। |
तयोः श्रमेण क्षेत्राणि | शरीरे वसनानि नो। |
धरित्री सरसा जाता | वृष्टिं वारयितुं क्षमम्। |
उत्तर
क | ख | ||
गृहं जीर्णं न वर्षासु | वृष्टिं वारयितुं क्षमम्। | ||
हलेन च कुदालेन | तौ तु क्षेत्राणि कर्षतः। | ||
पादयोर्न पदत्राणे | शरीरे वसनानि नो। | ||
तयोः श्रमेण क्षेत्राणि | सस्यपूर्णानि सर्वदा। | ||
धरित्री सरसा जाता | या शुष्का कण्टकावृता। |
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
सूर्यस्तपतु | जीर्णम् | शीतकालेऽपि |
वारयितुम् | ग्रीष्मे | सस्यपूर्णानि |
पदत्राणे | कण्टकावृता | क्षुधा-तृषाकुलौ |
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकाणां जीवनं कष्टप्रदं न भवति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकः क्षेत्राणि सस्यपूर्णानि करोति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
शीते शरीरे कम्पनं न भवति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
श्रमेण धरित्री सरसा भवति।- ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
तृषा - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
जीर्णम् - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
धरित्री - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
सुखम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
दूरे - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
ग्रीष्मे - ______
कृषकाः केन क्षेत्राणि कर्षन्ति ?
केषां कर्मवीरत्वं न नश्यति ?
कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
कृषकात् दूरे किं तिष्ठति?