मराठी

श्लोकांशान् योजयत- क ख गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः। हलेन च कुदालेन या शुष्का कण्टकावृता। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

श्लोकांशान् योजयत-

गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेन या शुष्का कण्टकावृता।
पादयोर्न पदत्राणे सस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणि शरीरे वसनानि नो।
धरित्री सरसा जाता वृष्टिं वारयितुं क्षमम्।
जोड्या लावा/जोड्या जुळवा

उत्तर

गृहं जीर्णं न वर्षासु वृष्टिं वारयितुं क्षमम्।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।
पादयोर्न पदत्राणे शरीरे वसनानि नो।
तयोः श्रमेण क्षेत्राणि सस्यपूर्णानि सर्वदा।
धरित्री सरसा जाता या शुष्का कण्टकावृता।
shaalaa.com
कृषिकाः कर्मवीराः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: कृषिकाः कर्मवीराः - अभ्यासः [पृष्ठ ६०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 10 कृषिकाः कर्मवीराः
अभ्यासः | Q 2. | पृष्ठ ६०

संबंधित प्रश्‍न

उच्चारणं कुरुत-

सूर्यस्तपतु जीर्णम् शीतकालेऽपि
वारयितुम् ग्रीष्मे सस्यपूर्णानि
पदत्राणे कण्टकावृता क्षुधा-तृषाकुलौ

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाणां जीवनं कष्टप्रदं न भवति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकः क्षेत्राणि सस्यपूर्णानि करोति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

शीते शरीरे कम्पनं न भवति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 श्रमेण धरित्री सरसा भवति।- ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

तृषा - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

जीर्णम् - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

धरित्री - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

सुखम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

दूरे - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

ग्रीष्मे - ______


कृषकाः केन क्षेत्राणि कर्षन्ति ? 


केषां कर्मवीरत्वं न नश्यति ?


कृषकाः सर्वेभ्यः किं किं यच्छन्ति?


कृषकात् दूरे किं तिष्ठति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×