Advertisements
Advertisements
प्रश्न
मञ्जूषातः विलोमपदानि चित्वा लिखत-
दूरे - ______
पर्याय
धनिकम्
नीरसा
अक्षमम्
दुःखम्
शीते
पार्श्वे
उत्तर
दूरे - पार्श्वे
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
सूर्यस्तपतु | जीर्णम् | शीतकालेऽपि |
वारयितुम् | ग्रीष्मे | सस्यपूर्णानि |
पदत्राणे | कण्टकावृता | क्षुधा-तृषाकुलौ |
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकाणां जीवनं कष्टप्रदं न भवति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकः क्षेत्राणि सस्यपूर्णानि करोति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
शीते शरीरे कम्पनं न भवति।- ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
वसनानि - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
सूर्य - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
तृषा - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
विपुलम् - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
धरित्री - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
सुखम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
निर्धनम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
ग्रीष्मे - ______
श्रमेण का सरसा भवति?
कृषकाः सर्वेभ्यः किं किं यच्छन्ति?