मराठी

मञ्जूषातः विलोमपदानि चित्वा लिखत- दूरे - - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः विलोमपदानि चित्वा लिखत-

दूरे - ______

पर्याय

  • धनिकम्

  • नीरसा

  • अक्षमम्

  • दुःखम्

  • शीते

  • पार्श्वे

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

दूरे - पार्श्वे

shaalaa.com
कृषिकाः कर्मवीराः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: कृषिकाः कर्मवीराः - अभ्यासः [पृष्ठ ६१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 10 कृषिकाः कर्मवीराः
अभ्यासः | Q 5.2 | पृष्ठ ६१

संबंधित प्रश्‍न

उच्चारणं कुरुत-

सूर्यस्तपतु जीर्णम् शीतकालेऽपि
वारयितुम् ग्रीष्मे सस्यपूर्णानि
पदत्राणे कण्टकावृता क्षुधा-तृषाकुलौ

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाणां जीवनं कष्टप्रदं न भवति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकः क्षेत्राणि सस्यपूर्णानि करोति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

शीते शरीरे कम्पनं न भवति।- ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

वसनानि - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

सूर्य - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

तृषा - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

विपुलम् - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

धरित्री - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

सुखम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

निर्धनम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

ग्रीष्मे - ______


श्रमेण का सरसा भवति?


कृषकाः सर्वेभ्यः किं किं यच्छन्ति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×