Advertisements
Advertisements
प्रश्न
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
तृषा - ______
पर्याय
रविः
वस्त्राणि
जर्जरम्
अधिकम्
पृथ्वी
पिपासा
उत्तर
तृषा - पिपासा
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
सूर्यस्तपतु | जीर्णम् | शीतकालेऽपि |
वारयितुम् | ग्रीष्मे | सस्यपूर्णानि |
पदत्राणे | कण्टकावृता | क्षुधा-तृषाकुलौ |
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकाणां जीवनं कष्टप्रदं न भवति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
श्रमेण धरित्री सरसा भवति।- ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
सूर्य - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
विपुलम् - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
धरित्री - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
सुखम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
निर्धनम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
क्षमम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
सरसा - ______
कृषकाः केन क्षेत्राणि कर्षन्ति ?
केषां कर्मवीरत्वं न नश्यति ?
कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
कृषकात् दूरे किं तिष्ठति?