मराठी

मञ्जूषातः विलोमपदानि चित्वा लिखत- क्षमम् - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः विलोमपदानि चित्वा लिखत-

क्षमम् - ______

पर्याय

  • धनिकम्

  • नीरसा

  • अक्षमम्

  • दुःखम्

  • शीते

  • पार्श्वे

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

क्षमम् - अक्षमम्

shaalaa.com
कृषिकाः कर्मवीराः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: कृषिकाः कर्मवीराः - अभ्यासः [पृष्ठ ६१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 10 कृषिकाः कर्मवीराः
अभ्यासः | Q 5.4 | पृष्ठ ६१

संबंधित प्रश्‍न

श्लोकांशान् योजयत-

गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेन या शुष्का कण्टकावृता।
पादयोर्न पदत्राणे सस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणि शरीरे वसनानि नो।
धरित्री सरसा जाता वृष्टिं वारयितुं क्षमम्।

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाणां जीवनं कष्टप्रदं न भवति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

शीते शरीरे कम्पनं न भवति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 श्रमेण धरित्री सरसा भवति।- ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

वसनानि - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

सूर्य - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

तृषा - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

विपुलम् - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

जीर्णम् - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

धरित्री - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

दूरे - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

ग्रीष्मे - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

सरसा - ______


कृषकाः केन क्षेत्राणि कर्षन्ति ? 


केषां कर्मवीरत्वं न नश्यति ?


श्रमेण का सरसा भवति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×